Anthem and Prayer

Bhavan’s Prayer

Om, Purnamadah Purnamidang purnaatpurnamudachyate.
Purnasya purnamaadaaya purnamevaavashishyate.
Hari Om.
Ishaavaasyamidang sarvang yat kincha jagatyaang jagat
Tena tyaktena bhunjeethah maa gridhah kasyasviddhanam.
Yang Brahma-varunendra-rudra-marutah stunvanti divyaih stavaih
Vedaih saanga-pada-kramopanishadair-gaayanti yang saamagaah
Dhyaanaavasthita-tadgatena manasaa pashyanti yang yoginah
Yasyaatang na viduh suraasuraganaah devaaya tasmai namah
Mukang karoti vaachaalang pangung langhayate girim
Vat kripaa tamahang vande paramaanada maadhavam.
Yaa Kundendu-tushaara-haara-dhavalaa yaa shubhra-vastraa vritaa
Yaa veenaa-varadanda-manditakaraa, yaa shvetapadmaasanaa.
Yaa Brahmaachyuta-shankara-prabhritibhi devaih sadaa vanditaa
Saa maang paatu saraswati bhagavati nishshesha-jaadyaapahaa.
Namostu te vyaasa vishaala-buddhe phullaara-vindaayata-patranetra.
Yena tvayaa bhaarata-taila-purnah prajvaalito jnaanamayah pradeepah.
Vyaasaaya vishnurupaaya vyaasarupaaya vishnave.
Namo vai Brahmanidhaye vaashisthaaya namo namoh.
Om, Sahanaa-vavatu,’ saha nau bhunaktu,
Saha veeryang karavaavahai
Tejasvinaavadheetamastu maa vidvishaavahai
Om, shaantih, shaantih, shaantih.

Bhavan’s Anthem

Victory to Bharatiya Vidya Bhavan!
Victory to our Bharatiya Vidya Bhavan!
She lights up the lamp of Knowledge and Action
Spreads the Nectarine Wisdom
From here flows the ambrosial stream of love
For the welfare of the world
She spreads the glory of Sanskrit
Here and abroad
She is the confluence of Truth, Goodness and
Beauty
(Which are) dear to Bharat
The abode of culture and fine arts
She brings out literary classics
She is a sacred shrine fostering
The sciences, arts and skills
All her works are a dedication unto the Lord
Sanctified, they bring prosperity to man
She dedicates her whole being always
For unity, love and bhakti!